A 208-4 Kāmakalākālīmṛtyuñjayaprāṇanāmāyutākṣarī

Template:IP

Manuscript culture infobox

Filmed in: A 208/4
Title: Kāmakalākālīmṛtyuñjayaprāṇanāmāyutākṣarī
Dimensions: 29 x 9 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/96
Remarks:


Reel No. A 208/4

Inventory No. 29830

Title Kāmakalākālīmṛtyuñjaya

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State damaged by mouse

Size 29.0 x 9.0 cm

Binding Hole

Folios 18

Lines per Folio 7

Foliation numbers in right margins of the verso

Place of Deposit NAK

Accession No. 1-96

Manuscript Features

Excerpts

Beginning

❖ śrīmahākāla uvāca ||

mālā mantraṃ kāmakalākālastvamayutākṣaraṃ |
pṛṣṭavatyasimāṃ devī tvaṃ cāhaṃ nāvadatvapi || 1 ||

kiṃcitkāraṇamastyatra tanniśāmaya sādaram ||
nātaḥ parataraḥ kopi mantra ugrosti bhūtale || 2 ||

na cāsyavahānojopī(!) nasmarttā na ca sādhakaḥ |
nodbharttā nopadeṣṭā ca na pṛṣṭā na jighṛkṣukaḥ || 3 || (fol. 1v1–3)

End

kāmakalākāliḥ sarvva śaktimaya śarīre sarvvamantramaya vigrahe mahāsaumya mahāghorarupadhāriṇI bhagavati kāmakalākāli hrīṃ śrīṃ klīṃ eṃ aṃ krāṃ huṃ cchrīṃ mtrīṃ duṃ sphuṃ krīṃ rīṃ chrīṃ ------- huṃ huṃ phaṭ phaṭ namaḥ svāhā ||    || (fol. 18r7–8 & v1)

Colophon

iti kāmakalākālimṛtyuṃjayaprāṇāyutākṣaro samāptā || śrīkālikāyai namaḥ || (fol. 18v1)

Microfilm Details

Reel No. A 208/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 14-07-2005