A 208-4 Kāmakalākālīmṛtyuñjayaprāṇanāmāyutākṣarī
Manuscript culture infobox
Filmed in: A 208/4
Title: Kāmakalākālīmṛtyuñjayaprāṇanāmāyutākṣarī
Dimensions: 29 x 9 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/96
Remarks:
Reel No. A 208/4
Inventory No. 29830
Title Kāmakalākālīmṛtyuñjaya
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State damaged by mouse
Size 29.0 x 9.0 cm
Binding Hole
Folios 18
Lines per Folio 7
Foliation numbers in right margins of the verso
Place of Deposit NAK
Accession No. 1-96
Manuscript Features
Excerpts
Beginning
❖ śrīmahākāla uvāca ||
mālā mantraṃ kāmakalākālastvamayutākṣaraṃ |
pṛṣṭavatyasimāṃ devī tvaṃ cāhaṃ nāvadatvapi || 1 ||
kiṃcitkāraṇamastyatra tanniśāmaya sādaram ||
nātaḥ parataraḥ kopi mantra ugrosti bhūtale || 2 ||
na cāsyavahānojopī(!) nasmarttā na ca sādhakaḥ |
nodbharttā nopadeṣṭā ca na pṛṣṭā na jighṛkṣukaḥ || 3 || (fol. 1v1–3)
End
kāmakalākāliḥ sarvva śaktimaya śarīre sarvvamantramaya vigrahe mahāsaumya mahāghorarupadhāriṇI bhagavati kāmakalākāli hrīṃ śrīṃ klīṃ eṃ aṃ krāṃ huṃ cchrīṃ mtrīṃ duṃ sphuṃ krīṃ rīṃ chrīṃ ------- huṃ huṃ phaṭ phaṭ namaḥ svāhā || || (fol. 18r7–8 & v1)
Colophon
iti kāmakalākālimṛtyuṃjayaprāṇāyutākṣaro samāptā || śrīkālikāyai namaḥ || (fol. 18v1)
Microfilm Details
Reel No. A 208/4
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 14-07-2005